B 334-13 Bījagaṇita
Manuscript culture infobox
Filmed in: B 334/13
Title: Bījagaṇita
Dimensions: 27.8 x 11.8 cm x 78 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2808
Remarks:
Reel No. B 334/13
Inventory No. 12150
Title Bījavivṛtikalpalatāvatāra OR Bījapallava
Remarks a commentary on Bījagaṇita
Author Kṛṣṇadaivajña
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, available up to the fol. 78v
Size 27.5 x 11.7 cm
Binding Hole
Folios 78
Lines per Folio 12–13
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2808
Manuscript Features
Excerpts
Beginning
śrīvaradamūrttir jayati ||
śivayor bhajanātigauravād yat
sutalīlādhṛtakuṃjarāsya rūpaṃ ||
apahamtumamāṃtaraṃ tamas tat
sa(!)tamānaṃdamayaṃ maho mahīyaḥ || 1 ||
yadī[ya](!) caraṇāṃbhojasmartuḥ sa kaṣṭa(!)siddhayaḥ |
bhavaṃti vaśavarttinyaḥ siddheśī(!) tām ahaṃ bhaje || 2 ||
mihiram iva varāhamihiraṃ
vaṃde saṃdehabhedinaṃ jagatāṃ |
jyotiścakravibhāvanahetuṃ
jagad ekacakṣur akṣudraṃ || 3 ||
kavibudhajanaśūrddha(!) nisphuraṃtaṃ
kavivibudhasaṃtatasevanīyapārśvaṃ |
gaṇitanipuṇatāṃ pravarttayaṃtaṃ
praṇamata bhāskaram īpṣitārthasiddhayai || 4 || (fol. 1v1–5)
End
asti rāśitrayaṃ | tatrādyaḥ svarddhena dvitīyaḥ svapaṃcāṃśena tṛtīyaḥ svanavamāṃśena yuktaḥ sarve [']pi samā eva bhavati | atha ca ādyarāśir dvitīyasya paṃcā(!)śena tṛtīyasya navamāṃśena ca hīnaḥ san ṣaṣṭir bhavati | dvitīyarāśir ādyasyārddhena tṛtīyasya navamāṃśena ca hīnaḥ san ṣaṣṭir eva bhavati | tṛtīyarāśir api prathamasyārddhena dvitī- (fol. 78v11–13)
Sub-colophon
iti śrīsakalagaṇakasārvabhaumaśrīvallāladaivajñasutakṛṣṇadaivajñaviracite bījavivṛtikalpalatāvatāre nijabhedacakravālayuktavargaprakṛtivivaraṇam (fol. 71r3–5)
Microfilm Details
Reel No. B 334/13
Date of Filming 01-08-1972
Exposures 82
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols. 7v–8r
Catalogued by MS
Date 26-03-2008