B 334-13 Bījagaṇita

Manuscript culture infobox

Filmed in: B 334/13
Title: Bījagaṇita
Dimensions: 27.8 x 11.8 cm x 78 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2808
Remarks:

Reel No. B 334/13

Inventory No. 12150

Title Bījavivṛtikalpalatāvatāra OR Bījapallava

Remarks a commentary on Bījagaṇita

Author Kṛṣṇadaivajña

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available up to the fol. 78v

Size 27.5 x 11.7 cm

Binding Hole

Folios 78

Lines per Folio 12–13

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2808

Manuscript Features

Excerpts

Beginning

śrīvaradamūrttir jayati ||

śivayor bhajanātigauravād yat
sutalīlādhṛtakuṃjarāsya rūpaṃ ||
apahamtumamāṃtaraṃ tamas tat
sa(!)tamānaṃdamayaṃ maho mahīyaḥ || 1 ||

yadī[ya](!) caraṇāṃbhojasmartuḥ sa kaṣṭa(!)siddhayaḥ |
bhavaṃti vaśavarttinyaḥ siddheśī(!) tām ahaṃ bhaje || 2 ||

mihiram iva varāhamihiraṃ
vaṃde saṃdehabhedinaṃ jagatāṃ |
jyotiścakravibhāvanahetuṃ
jagad ekacakṣur akṣudraṃ || 3 ||

kavibudhajanaśūrddha(!) nisphuraṃtaṃ
kavivibudhasaṃtatasevanīyapārśvaṃ |
gaṇitanipuṇatāṃ pravarttayaṃtaṃ
praṇamata bhāskaram īpṣitārthasiddhayai || 4 || (fol. 1v1–5)

End

asti rāśitrayaṃ | tatrādyaḥ svarddhena dvitīyaḥ svapaṃcāṃśena tṛtīyaḥ svanavamāṃśena yuktaḥ sarve [']pi samā eva bhavati | atha ca ādyarāśir dvitīyasya paṃcā(!)śena tṛtīyasya navamāṃśena ca hīnaḥ san ṣaṣṭir bhavati | dvitīyarāśir ādyasyārddhena tṛtīyasya navamāṃśena ca hīnaḥ san ṣaṣṭir eva bhavati | tṛtīyarāśir api prathamasyārddhena dvitī- (fol. 78v11–13)

Sub-colophon

iti śrīsakalagaṇakasārvabhaumaśrīvallāladaivajñasutakṛṣṇadaivajñaviracite bījavivṛtikalpalatāvatāre nijabhedacakravālayuktavargaprakṛtivivaraṇam (fol. 71r3–5)

Microfilm Details

Reel No. B 334/13

Date of Filming 01-08-1972

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 7v–8r

Catalogued by MS

Date 26-03-2008